Madhya-līlāChapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 20.2

jaya jaya śrī-caitanya jaya nityānanda

jayādvaita-candra jaya gaura-bhakta-vṛnda

SYNONYMS

jaya jaya — all glories; śrī-caitanyato Lord Śrī Caitanya Mahāprabhu; jaya — all glories; nityānandato Nityānanda; jaya — all glories; advaita-candrato Advaita Ācārya; jaya — all glories; gaura-bhakta-vṛndato all devotees of Lord Śrī Caitanya Mahāprabhu.

TRANSLATION

All glories to Śrī Caitanya Mahāprabhu! All glories to Nityānanda Prabhu! All glories to Advaita Ācārya! And all glories to all the devotees of Śrī Caitanya Mahāprabhu!

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness