Madhya-līlāChapter 22: The Process of Devotional Service

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 22.2

jaya jaya śrī-kṛṣṇa-caitanya nityānanda

jayādvaita-candra jaya gaura-bhakta-vṛnda

SYNONYMS

jaya jaya — all glories; śrī-kṛṣṇa-caitanya nityānandato Śrī Kṛṣṇa Caitanya Mahāprabhu and Nityānanda Prabhu; jaya — all glories; advaita-candrato Advaita Prabhu; jaya — all glories; gaura-bhakta-vṛndato the devotees of Śrī Caitanya Mahāprabhu.

TRANSLATION

All glories to Śrī Caitanya Mahāprabhu! All glories to Nityānanda Prabhu! All glories to Advaitacandra! And all glories to all the devotees of Śrī Caitanya Mahāprabhu!

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness