Madhya-līlāChapter 24: The Sixty-One Explanations of the Ātmārāma Verse

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 24.7

prabhu kahe, — "āmi vātula, āmāra vacane

sārvabhauma vātula tāhā satya kari' māne

SYNONYMS

prabhu kaheŚrī Caitanya Mahāprabhu said; āmiI; vātulaa madman; āmāra vacanein My words; sārvabhaumaSārvabhauma Bhaṭṭācārya; vātula — another madman; tāhā — that (My explanation); satya kari' māne — took as truth.

TRANSLATION

Śrī Caitanya Mahāprabhu replied, "I am one madman, and Sārvabhauma Bhaṭṭācārya is another. Therefore he took My words to be the truth.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness