Madhya-līlāChapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 25.16

tāhāń yaiche kailā prabhu sannyāsīra nistāra

pañca-tattvākhyāne tāhā kariyāchi vistāra

SYNONYMS

tāhāń — there; yaiche — how; kailā — performed; prabhuŚrī Caitanya Mahāprabhu; sannyāsīra — of the Māyāvādī sannyāsīs; nistāra — deliverance; pañca-tattva-ākhyānein describing the glories of the Pañca-tattva (Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara and Śrīvāsa); tāhā — that subject matter; kariyāchi vistāra — have described elaborately.

TRANSLATION

I have already described Śrī Caitanya Mahāprabhu's deliverance of the Māyāvādī sannyāsīs in the Seventh Chapter of the Ādi-līlā, when I described the glories of the Pañca-tattva — Śrī Caitanya Mahāprabhu, Śrī Nityānanda Prabhu, Advaita Prabhu, Gadādhara Prabhu and Śrīvāsa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness