Madhya-līlāChapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 25.197

tabe yadi mahāprabhu vārāṇasī āilā

tāńre mili' rāya āpana-vṛttānta kahilā

SYNONYMS

tabe — at this moment; yadi — when; mahāprabhuŚrī Caitanya Mahāprabhu; vārāṇasī āilā — came to Vārāṇasī; tāńre mili' — meeting Him; rāyaSubuddhi Rāya; āpana-vṛttānta kahilā — explained his personal situation.

TRANSLATION

In his state of perplexity, Subuddhi Rāya met Śrī Caitanya Mahāprabhu when the Lord was at Vārāṇasī. Subuddhi Rāya explained his position and asked Śrī Caitanya Mahāprabhu what he should do.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness