Madhya-līlāChapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 25.224

āṭhāranālāte āsi' bhaṭṭācārya brāhmaṇe

pāṭhāñā bolāilā nija-bhakta-gaṇe

SYNONYMS

āṭhāranālāteto a place near Jagannātha Purī named Āṭhāranālā; āsi' — coming; bhaṭṭācārya brāhmaṇe — the brāhmaṇa known as Balabhadra Bhaṭṭācārya; pāṭhāñā — sending; bolāilā — called for; nija-bhakta-gaṇe — His own personal associates.

TRANSLATION

When Śrī Caitanya Mahāprabhu arrived at a place known as Āṭhāranālā, near Jagannātha Purī, He sent Balabhadra Bhaṭṭācārya to call for His devotees.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness