Madhya-līlāChapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 25.23

prakāśānandera śiṣya eka tāńhāra samāna

sabhā-madhye kahe prabhura kariyā sammāna

SYNONYMS

prakāśānandera śiṣya eka — one of the disciples of Prakāśānanda Sarasvatī; tāńhāra samāna — equal in learning with Prakāśānanda Sarasvatī; sabhā-madhyein the assembly of the sannyāsīs; kahe — explains; prabhura kariyā sammāna — respecting Śrī Caitanya Mahāprabhu seriously.

TRANSLATION

One of the disciples of Prakāśānanda Sarasvatī, who was as learned as his guru, began to speak in that assembly, offering all respects to Śrī Caitanya Mahāprabhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness