Madhya-līlāChapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 25.235

sabā sańge lañā prabhu miśra-vāsā āilā

sārvabhauma, paṇḍita-gosāñi nimantraṇa kailā

SYNONYMS

sabā sańge lañā — taking all of them; prabhuŚrī Caitanya Mahāprabhu; miśra-vāsā āilā — came to Kāśī Miśra's house; sārvabhaumaSārvabhauma Bhaṭṭācārya; paṇḍita-gosāñiGadādhara Paṇḍita; nimantraṇa kailā — invited the Lord to take prasādam.

TRANSLATION

The Lord and all His devotees then went to the residence of Kāśī Miśra. Sārvabhauma Bhaṭṭācārya and Paṇḍita Gosāñi also invited the Lord to dine at their homes.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness