Madhya-līlāChapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 25.266

śrī-bhāgavata-tattva-rasa karilā pracāre

kṛṣṇa-tulya bhāgavata, jānāilā saḿsāre

SYNONYMS

śrī-bhāgavata-tattva-rasa — the truth and transcendental taste of Śrīmad-Bhāgavatam; karilā pracāreCaitanya Mahāprabhu preached elaborately; kṛṣṇa-tulya — identical with Kṛṣṇa; bhāgavataŚrīmad-Bhāgavatam; jānāilā saḿsāre — has preached within this world.

TRANSLATION

Śrī Caitanya Mahāprabhu has personally preached the transcendental truths and mellows of Śrīmad-Bhāgavatam. Śrīmad-Bhāgavatam and the Supreme Personality of Godhead are identical, for Śrīmad-Bhāgavatam is the sound incarnation of Śrī Kṛṣṇa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness