Madhya-līlāChapter 3: Lord Śrī Caitanya Mahāprabhu's Stay at the House of Advaita Ācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 3.23

tāńre pāṭhāiyā nityānanda mahāśaya

mahāprabhura āge āsi' dila paricaya

SYNONYMS

tāńre — him; pāṭhāiyā — sending; nityānanda — Lord Nityānanda; mahā-āśaya — the great personality; mahāprabhura — of Śrī Caitanya Mahāprabhu; āgein front; āsi' — coming; dila — gave; paricaya — introduction.

TRANSLATION

After sending Ācāryaratna to the house of Advaita Ācārya, Śrī Nityānanda Prabhu went before Lord Caitanya Mahāprabhu and gave notice of His coming.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness