Madhya-līlāChapter 3: Lord Śrī Caitanya Mahāprabhu's Stay at the House of Advaita Ācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 3.35

ācārya kahe, mithyā nahe śrīpāda-vacana

yamunāte snāna tumi karilā ekhana

SYNONYMS

ācārya kaheAdvaita Ācārya replied; mithyā nahe — this is not untrue; śrīpāda-vacana — the words of Śrī Nityānanda Prabhu; yamunātein the river Yamunā; snāna — bathing; tumi — You; karilā — did; ekhana — just now.

TRANSLATION

When Śrī Caitanya Mahāprabhu accused Nityānanda of cheating Him, Śrīla Advaita Ācārya said, "Whatever Nityānanda Prabhu has told You is not false. You have indeed just now taken Your bath in the river Yamunā."

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness