Madhya-līlāChapter 3: Lord Śrī Caitanya Mahāprabhu's Stay at the House of Advaita Ācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 3.75

ācārya bale — nīlācale khāo cauyānna-bāra

eka-bāre anna khāo śata śata bhāra

SYNONYMS

ācārya baleAdvaita Ācārya replies; nīlācale — at Jagannātha Purī; khāo — You eat; cauyānna-bāra — fifty-four times; eka-bāre — at one time; anna — eatables; khāo — You eat; śata śata bhāra — hundreds of pots.

TRANSLATION

In this connection Advaita Ācārya referred to Caitanya Mahāprabhu's eating at Jagannātha Purī. Lord Jagannātha and Śrī Caitanya Mahāprabhu are identical. Advaita Ācārya pointed out that at Jagannātha Purī Caitanya Mahāprabhu ate fifty-four times a day, and each time He ate many hundreds of pots of food.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness