Madhya-līlāChapter 3: Lord Śrī Caitanya Mahāprabhu's Stay at the House of Advaita Ācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 3.92

nānā yatna-dainye prabhure karāila bhojana

ācāryera icchā prabhu karila pūraṇa

SYNONYMS

nānā yatna-dainyein this way, by various efforts and by humility; prabhure — Lord Caitanya Mahāprabhu; karāila — caused; bhojana — eating; ācāryera icchā — the wish of Advaita Ācārya; prabhu — Lord Caitanya Mahāprabhu; karila — did; pūraṇa — fulfillment.

TRANSLATION

In this way, by submitting various humble requests, Advaita Ācārya made Śrī Caitanya Mahāprabhu and Lord Nityānanda eat. Thus Caitanya Mahāprabhu fulfilled all the desires of Advaita Ācārya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness