Madhya-līlāChapter 6: The Liberation of Sārvabhauma Bhaṭṭācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 6.118

āra dina mahāprabhu bhaṭṭācārya-sane

ānande karilā jagannātha daraśane

SYNONYMS

āra dina — the next day; mahāprabhuŚrī Caitanya Mahāprabhu; bhaṭṭācārya-sane — along with Sārvabhauma Bhaṭṭācārya; ānandein great pleasure; karilā — did; jagannāthato Lord Jagannātha; daraśane — visit.

TRANSLATION

The next morning, Śrī Caitanya Mahāprabhu and Sārvabhauma Bhaṭṭācārya together visited the temple of Lord Jagannātha. Both of them were in a very pleasant mood.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness