Madhya-līlāChapter 6: The Liberation of Sārvabhauma Bhaṭṭācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 6.215

stuti śuni' mahāprabhu nija vāsā āilā

bhaṭṭācārya ācārya-dvāre bhikṣā karāilā

SYNONYMS

stuti śuni' — after hearing the prayers; mahāprabhuŚrī Caitanya Mahāprabhu; nija — own; vāsāto the residence; āilā — returned; bhaṭṭācāryaSārvabhauma Bhaṭṭācārya; ācārya-dvāre — through Gopīnātha Ācārya; bhikṣā — luncheon; karāilā — induced to take.

TRANSLATION

After hearing the prayers offered by Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu returned to His residence, and the Bhaṭṭācārya, through Gopīnātha Ācārya, induced the Lord to accept lunch there.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness