Madhya-līlāChapter 6: The Liberation of Sārvabhauma Bhaṭṭācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 6.257

sārvabhauma hailā prabhura bhakta ekatāna

mahāprabhura sevā-vinā nāhi jāne āna

SYNONYMS

sārvabhaumaSārvabhauma Bhaṭṭācārya; hailā — became; prabhura — of the Lord; bhaktaa devotee; ekatāna — without deviation; mahāprabhura — of Lord Śrī Caitanya Mahāprabhu; sevā — service; vinā — except; nāhi — not; jāne — knows; āna — anything else.

TRANSLATION

Indeed, Sārvabhauma Bhaṭṭācārya became an unalloyed devotee of Caitanya Mahāprabhu; he did not know anything but the service of the Lord.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness