Madhya-līlāChapter 6: The Liberation of Sārvabhauma Bhaṭṭācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 6.280

bhaṭṭācāryera vaiṣṇavatā dekhi' sarva-jana

prabhuke jānila — 'sākṣāt vrajendra-nandana'

SYNONYMS

bhaṭṭācāryera — of Sārvabhauma Bhaṭṭācārya; vaiṣṇavatā — clear understanding of Vaiṣṇava philosophy; dekhi' — seeing; sarva-jana — all persons; prabhuke — Lord Śrī Caitanya Mahāprabhu; jānila — knew; sākṣāt — directly; vrajendra-nandanaKṛṣṇa, the son of Mahārāja Nanda.

TRANSLATION

Upon seeing transcendental Vaiṣṇavism in Sārvabhauma Bhaṭṭācārya, everyone could understand that Lord Caitanya was none other than Kṛṣṇa, the son of Nanda Mahārāja.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness