Madhya-līlāChapter 6: The Liberation of Sārvabhauma Bhaṭṭācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 6.31

sārvabhaume jānāñā sabā nila abhyantare

nityānanda-gosāñire teńho kaila namaskāre

SYNONYMS

sārvabhaumeSārvabhauma Bhaṭṭācārya; jānāñā — informing and taking permission; sabā — all the devotees; nila — took; abhyantare — within the house; nityānanda-gosāñire — unto Nityānanda Prabhu; teńhoSārvabhauma Bhaṭṭācārya; kaila — offered; namaskāre — obeisances.

TRANSLATION

Sārvabhauma Bhaṭṭācārya permitted all the devotees to enter his house, and upon seeing Nityānanda Prabhu, the Bhaṭṭācārya offered Him obeisances.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness