Madhya-līlāChapter 6: The Liberation of Sārvabhauma Bhaṭṭācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 6.41

bahuta prasāda sārvabhauma ānāila

tabe mahāprabhu sukhe bhojana karila

SYNONYMS

bahuta prasāda — varieties of food offered to Lord Jagannātha; sārvabhaumaSārvabhauma Bhaṭṭācārya; ānāila — caused to bring them; tabe — at that time; mahāprabhuŚrī Caitanya Mahāprabhu; sukhein happiness; bhojana — lunch; karila — accepted.

TRANSLATION

Sārvabhauma Bhaṭṭācārya made arrangements to bring various kinds of mahā-prasādam from the Jagannātha temple. Śrī Caitanya Mahāprabhu then accepted lunch with great happiness.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness