Madhya-līlāChapter 6: The Liberation of Sārvabhauma Bhaṭṭācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 6.71

gopīnātha kahe, — nāma śrī-kṛṣṇa-caitanya

guru ińhāra keśava-bhāratī mahā-dhanya

SYNONYMS

gopīnātha kaheGopīnātha Ācārya replied; nāma — His name; śrī-kṛṣṇa-caitanyaŚrī Kṛṣṇa Caitanya; gurusannyāsa-guru; ińhāra — His; keśava-bhāratī — of the name Keśava Bhāratī; mahā-dhanya — the greatly fortunate personality.

TRANSLATION

Gopīnātha Ācārya replied, "The Lord's name is Śrī Kṛṣṇa Caitanya, and His sannyāsa preceptor is the greatly fortunate Keśava Bhāratī."

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness