Madhya-līlāChapter 8: Talks Between Śrī Caitanya Mahāprabhu and Rāmānanda Rāya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 8.161

tayor apy ubhayor madhye

rādhikā sarvathādhikā

mahābhāva-svarūpeyaḿ

guṇair ativarīyasī

SYNONYMS

tayoḥ — of them; api — even; ubhayoḥ — of both (Candrāvalī and Rādhārāṇī); madhyein the middle; rādhikāŚrīmatī Rādhārāṇī; sarvathāin every way; adhikā — greater; mahā-bhāva-svarūpā — the form of mahābhāva; iyam — this one; guṇaiḥ — with good qualities; ativarīyasī — the best of all.

TRANSLATION

"'Among the gopīs of Vṛndāvana, Śrīmatī Rādhārāṇī and another gopī are considered chief. But when we compare the gopīs, it appears that Śrīmatī Rādhārāṇī is most important because Her real feature expresses the highest ecstasy of love. The ecstasy of love experienced by the other gopīs cannot be compared to that of Śrīmatī Rādhārāṇī.'

PURPORT

This is a quotation from Śrīla Rūpa Gosvāmī's Ujjvala-nīlamaṇi (4.3).

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness