Madhya-līlāChapter 8: Talks Between Śrī Caitanya Mahāprabhu and Rāmānanda Rāya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 8.212

yadyapi sakhīra kṛṣṇa-sańgame nāhi mana

tathāpi rādhikā yatne karāna sańgama

SYNONYMS

yadyapi — although; sakhīra — of the gopīs; kṛṣṇa-sańgame — directly enjoying with Kṛṣṇa; nāhi — not; mana — the mind; tathāpi — still; rādhikāŚrīmatī Rādhārāṇī; yatne — with great endeavor; karāna — causes; sańgama — association with Kṛṣṇa.

TRANSLATION

"Although the gopīs, Śrīmatī Rādhārāṇī's friends, do not desire to enjoy themselves directly with Kṛṣṇa, Śrīmatī Rādhārāṇī makes a great endeavor to induce Kṛṣṇa to enjoy Himself with the gopīs.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness