Madhya-līlāChapter 8: Talks Between Śrī Caitanya Mahāprabhu and Rāmānanda Rāya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 8.235

vidāya-samaye prabhura caraṇe dhariyā

rāmānanda rāya kahe vinati kariyā

SYNONYMS

vidāya-samaye — at the point of departure; prabhura caraṇe — the lotus feet of Lord Śrī Caitanya Mahāprabhu; dhariyā — capturing; rāmānanda rāyaRāmānanda Rāya; kahe — says; vinati kariyā — with great humility.

TRANSLATION

Before departing from Śrī Caitanya Mahāprabhu, Rāmānanda Rāya fell to the ground and caught hold of the Lord's lotus feet. He then spoke submissively as follows.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness