Madhya-līlāChapter 8: Talks Between Śrī Caitanya Mahāprabhu and Rāmānanda Rāya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 8.292

ei-rūpa daśa-rātri rāmānanda-sańge

sukhe gońāilā prabhu kṛṣṇa-kathā-rańge

SYNONYMS

ei-rūpain this way; daśa-rātri — ten nights; rāmānanda sańge — with Śrī Rāmānanda Rāya; sukhein great happiness; gońāilā — passed; prabhu — Lord Śrī Caitanya Mahāprabhu; kṛṣṇa-kathā-rańgein transcendental pleasure by discussing talks of Kṛṣṇa.

TRANSLATION

For ten nights Lord Caitanya Mahāprabhu and Rāmānanda Rāya spent a happy time discussing the pastimes of Kṛṣṇa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness