Madhya-līlāChapter 8: Talks Between Śrī Caitanya Mahāprabhu and Rāmānanda Rāya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 8.302

rāmānanda hailā prabhura virahe vihvala

prabhura dhyāne rahe viṣaya chāḍiyā sakala

SYNONYMS

rāmānandaŚrīla Rāmānanda Rāya; hailā — became; prabhura — of Lord Śrī Caitanya Mahāprabhu; virahein separation; vihvala — overwhelmed; prabhura dhyānein meditation on Śrī Caitanya Mahāprabhu; rahe — remains; viṣaya — worldly business; chāḍiyā — giving up; sakala — all.

TRANSLATION

When Rāmānanda Rāya began to feel separation from Śrī Caitanya Mahāprabhu, he was overwhelmed. Meditating on the Lord, he gave up all his material business.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness