Madhya-līlāChapter 8: Talks Between Śrī Caitanya Mahāprabhu and Rāmānanda Rāya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 8.99

yathā rādhā priyā viṣṇos

tasyāḥ kuṇḍaḿ priyaḿ tathā

sarva-gopīṣu saivaikā

viṣṇor atyanta-vallabhā

SYNONYMS

yathā — just as; rādhāŚrīmatī Rādhārāṇī; priyā — very dear; viṣṇoḥto Lord Kṛṣṇa; tasyāḥ — Her; kuṇḍam — bathing place; priyam — very dear; tathāso also; sarva-gopīṣu — among all the gopīs; — She; eva — certainly; ekā — alone; viṣṇoḥ — of Lord Kṛṣṇa; atyanta-vallabhā — very dear.

TRANSLATION

"'Just as Śrīmatī Rādhārāṇī is most dear to Śrī Kṛṣṇa, Her bathing place [Rādhā-kuṇḍa] is also dear to Him. Among all the gopīs, Śrīmatī Rādhārāṇī is supermost and very dear to Lord Kṛṣṇa.'

PURPORT

This verse is from the Padma Purāṇa and is included in the Laghu-bhāgavatāmṛta (2.1.45), by Śrīla Rūpa Gosvāmī. It also appears in the Ādi-līlā, Chapter Four, verse 215, and again in the Madhya-līlā, Chapter Eighteen, verse 8.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness