Madhya-līlāChapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 9.163

cāturmāsya pūrṇa haila, bhaṭṭa-ājñā lañā

dakṣiṇa calilā prabhu śrī-rańga dekhiyā

SYNONYMS

cāturmāsya — the period of Cāturmāsya; pūrṇa haila — became completed; bhaṭṭa-ājñā lañā — taking permission from Veńkaṭa Bhaṭṭa; dakṣiṇa — south; calilā — proceeded; prabhuŚrī Caitanya Mahāprabhu; śrī-rańga dekhiyā — visiting Śrī Rańga.

TRANSLATION

When the period of Cāturmāsya was completed, Śrī Caitanya Mahāprabhu took permission to leave from Veńkaṭa Bhaṭṭa, and after visiting Śrī Rańga, He proceeded further toward southern India.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness