Madhya-līlāChapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 9.197

tāńre āśvāsiyā prabhu karilā gamana

kṛtamālāya snāna kari āilā durvaśana

SYNONYMS

tāńre āśvāsiyā — assuring him; prabhuŚrī Caitanya Mahāprabhu; karilā gamana — departed; kṛtamālāyain the river known as Kṛtamālā; snāna kari — bathing; āilā — came; durvaśanato Durvaśana.

TRANSLATION

After thus assuring the brāhmaṇa, Śrī Caitanya Mahāprabhu proceeded further into southern India and finally arrived at Durvaśana, where He bathed in the river Kṛtamālā.

PURPORT

Presently the Kṛtamālā River is known as the river Bhāgāi or Vaigai. This river has three tributaries, named Surulī, Varāha-nadī and Baṭṭilla-guṇḍu. The river Kṛtamālā is also mentioned in Śrīmad-Bhāgavatam (11.5.39) by the sage Karabhājana.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness