Madhya-līlāChapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 9.250

tattvavādi-gaṇa prabhuke 'māyāvādī' jñāne

prathama darśane prabhuke nā kaila sambhāṣaṇe

SYNONYMS

tattvavādi-gaṇa — the Tattvavādīs; prabhukeŚrī Caitanya Mahāprabhu; māyāvādī jñāne — considering as a Māyāvādī sannyāsī; prathama darśanein the first meeting; prabhukeŚrī Caitanya Mahāprabhu; — did not; kailado; sambhāṣaṇe — addressing.

TRANSLATION

When the Tattvavādī Vaiṣṇavas first saw Śrī Caitanya Mahāprabhu, they considered Him a Māyāvādī sannyāsī. Therefore they did not talk to Him.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness