Madhya-līlāChapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 9.285

mādhava-purīra śiṣya 'śrī-rańga-purī' nāma

sei grāme vipra-gṛhe karena viśrāma

SYNONYMS

mādhava-purīra śiṣyaa disciple of Mādhavendra Purī; śrī-rańga-purīŚrī Rańga Purī; nāma — named; sei grāmein that village; vipra-gṛhein the house of a brāhmaṇa; karena viśrāma — rests.

TRANSLATION

Śrī Caitanya Mahāprabhu received word that Śrī Rańga Purī, one of the disciples of Śrī Mādhavendra Purī, was present in that village at the home of a brāhmaṇa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness