Madhya-līlāChapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 9.295

śrī-mādhava-purīra sańge śrī-rańga-purī

pūrve āsiyāchilā teńho nadīyā-nagarī

SYNONYMS

śrī-mādhava-purīra sańge — with Śrī Mādhavendra Purī; śrī-rańga-purīŚrī Rańga Purī; pūrve — formerly; āsiyāchilā — came; teńhohe; nadīyā-nagarīto the city of Nadia.

TRANSLATION

Śrī Rańga Purī had formerly gone to Navadvīpa with Śrī Mādhavendra Purī, and he therefore remembered the incidents that had taken place there.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness