Madhya-līlāChapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 9.327

loka dehki' rāmānanda gelā nija-ghare

madhyāhne uṭhilā prabhu bhikṣā karibāre

SYNONYMS

loka dekhi' — seeing the people; rāmānandaRāya Rāmānanda; gelā — departed; nija-ghareto his own home; madhyāhne — at noon; uṭhilā prabhuŚrī Caitanya Mahāprabhu got up; bhikṣā karibāreto take His lunch.

TRANSLATION

After seeing the people who gathered there, Śrī Rāmānanda Rāya returned to his own home. At noon, Śrī Caitanya Mahāprabhu got up to take His lunch.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness