Madhya-līlāChapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 9.352

madhyāhna karilā prabhu nija-gaṇa lañā

sārvabhauma-ghare bhikṣā karilā āsiyā

SYNONYMS

madhyāhna — noon lunch; karilā — performed; prabhuŚrī Caitanya Mahāprabhu; nija-gaṇa lañā — accompanied by associates; sārvabhauma-ghare — at the home of Sārvabhauma Bhaṭṭācārya; bhikṣā — lunch; karilā — performed; āsiyā — coming.

TRANSLATION

Accompanied by all His associates, Śrī Caitanya Mahāprabhu went to Sārvabhauma Bhaṭṭācārya's house and took His noon lunch there.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness