Madhya-līlāChapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 9.365

śrī-rūpa-raghunātha-pade yāra āśa

caitanya-caritāmṛta kahe kṛṣṇadāsa

SYNONYMS

śrī-rūpaŚrīla Rūpa Gosvāmī; raghunāthaŚrīla Raghunātha dāsa Gosvāmī; pade — at the lotus feet; yāra — whose; āśa — expectation; caitanya-caritāmṛta — the book named Caitanya-caritāmṛta; kahe — describes; kṛṣṇadāsaŚrīla Kṛṣṇadāsa Kavirāja Gosvāmī.

TRANSLATION

Praying at the lotus feet of Śrī Rūpa and Śrī Raghunātha, always desiring their mercy, I, Kṛṣṇadāsa, narrate Śrī Caitanya-caritāmṛta, following in their footsteps.

PURPORT

As usual the author concludes the chapter by reciting the names of Śrī Rūpa and Raghunātha and reinstating himself at their lotus feet.

Thus end the Bhaktivedanta purports to Śrī Caitanya-caritāmṛta, Madhya-līlā, Ninth Chapter, describing Śrī Caitanya Mahāprabhu's travels to many holy places in South India.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness