Canto 12: The Age of DeteriorationChapter 10: Lord Śiva and Umā Glorify Mārkaṇḍeya Ṛṣi

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.10.40

anuvarṇitam etat te

mārkaṇḍeyasya dhīmataḥ

anubhūtaḿ bhagavato

māyā-vaibhavam adbhutam

SYNONYMS

anuvarṇitam — described; etat — this; teto you; mārkaṇḍeyasya — by Mārkaṇḍeya; dhī-mataḥ — the intelligent; anubhūtam — experienced; bhagavataḥ — of the Personality of Godhead; māyā-vaibhavam — the opulence of the illusory energy; adbhutam — amazing.

TRANSLATION

I have thus narrated to you the activities of the highly intelligent sage Mārkaṇḍeya, especially how he experienced the amazing power of the Supreme Lord's illusory energy.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari