Canto 8: Withdrawal of the Cosmic CreationsChapter 1: The Manus, Administrators of the Universe

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 8.1.24

vasiṣṭha-tanayāḥ sapta

ṛṣayaḥ pramadādayaḥ

satyā vedaśrutā bhadrā

devā indras tu satyajit

SYNONYMS

vasiṣṭha-tanayāḥ — the sons of Vasiṣṭha; sapta — seven; ṛṣayaḥ — the sages; pramada-ādayaḥ — headed by Pramada; satyāḥ — the Satyas; vedaśrutāḥ — Vedaśrutas; bhadrāḥ — Bhadras; devāḥ — demigods; indraḥ — the King of heaven; tu — but; satyajitSatyajit.

TRANSLATION

During the reign of the third Manu, Pramada and other sons of Vasiṣṭha became the seven sages. The Satyas, Vedaśrutas and Bhadras became demigods, and Satyajit was selected to be Indra, the King of heaven.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness