Canto 9: LiberationChapter 15: Paraśurāma, the Lord's Warrior Incarnation

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.15.1

śrī-bādarāyaṇir uvāca

ailasya corvaśī-garbhāt

ṣaḍ āsann ātmajā nṛpa

āyuḥ śrutāyuḥ satyāyū

rayo 'tha vijayo jayaḥ

SYNONYMS

śrī-bādarāyaṇiḥ uvācaŚrī Śukadeva Gosvāmī said; ailasya — of Purūravā; ca — also; urvaśī-garbhāt — from the womb of Urvaśī; ṣaṭ — six; āsan — there were; ātmajāḥ — sons; nṛpaO King Parīkṣit; āyuḥ — Āyu; śrutāyuḥ — Śrutāyu; satyāyuḥ — Satyāyu; rayaḥRaya; athaas well as; vijayaḥVijaya; jayaḥJaya.

TRANSLATION

Śukadeva Gosvāmī continued: O King Parīkṣit, from the womb of Urvaśī, six sons were generated by Purūravā. Their names were Āyu, Śrutāyu, Satyāyu, Raya, Vijaya and Jaya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness