Antya-līlāChapter 10: Śrī Caitanya Mahāprabhu Accepts Prasādam from His Devotees

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 10.14

nānā apūrva bhakṣya-dravya prabhura yogya bhoga

vatsareka prabhu yāhā karena upayoga

SYNONYMS

nānā — various; apūrva — unparalleled; bhakṣya-dravya — eatables; prabhura — of Śrī Caitanya Mahāprabhu; yogya bhoga — just suitable for the eating; vatsareka — for one year; prabhuŚrī Caitanya Mahāprabhu; yāhā — which; karena upayoga — uses.

TRANSLATION

Damayantī made varieties of unparalleled food just suitable for Lord Śrī Caitanya Mahāprabhu to eat. The Lord ate it continually for one year.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness