Antya-līlāChapter 12: The Loving Dealings Between Lord Śrī Caitanya Mahāprabhu and Jagadānanda Paṇḍita

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 12.152

jagadānande-prabhute prema cale ei-mate

satyabhāmā-kṛṣṇe yaiche śuni bhāgavate

SYNONYMS

jagadānande-prabhute — between Jagadānanda Paṇḍita and the Lord; prema — affection; cale — goes on; ei-matein this way; satyabhāmā-kṛṣṇe — between Satyabhāmā and Kṛṣṇa; yaicheas; śuni — we learn; bhāgavatein Śrīmad-Bhāgavatam.

TRANSLATION

The affectionate loving exchanges between Jagadānanda Paṇḍita and Lord Śrī Caitanya Mahāprabhu continued in this manner, exactly like the exchanges between Satyabhāmā and Lord Kṛṣṇa related in Śrīmad-Bhāgavatam.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness