Antya-līlāChapter 12: The Loving Dealings Between Lord Śrī Caitanya Mahāprabhu and Jagadānanda Paṇḍita

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 12.49

prabhu-ājñāya dharilā nāma — 'paramānanda-dāsa'

'purī-dāsa' kari' prabhu karena upahāsa

SYNONYMS

prabhu-ājñāya — under the order of Śrī-Caitanya Mahāprabhu; dharilā nāma — held the name; paramānanda-dāsaParamānanda dāsa; purī-dāsaPurī dāsa; kari' — as; prabhuŚrī Caitanya Mahāprabhu; karena upahāsa — began to joke.

TRANSLATION

The child was named Paramānanda dāsa in accordance with the Lord's order, and the Lord jokingly called him Purī dāsa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness