Antya-līlāChapter 12: The Loving Dealings Between Lord Śrī Caitanya Mahāprabhu and Jagadānanda Paṇḍita

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 12.89

jagadānande pāñā mātā ānandita mane

teńho prabhura kathā kahe, śune rātri-dine

SYNONYMS

jagadānandeJagadānanda; pāñā — getting; mātāŚacīmātā; ānandita manein great satisfaction; teńhohe; prabhura kathā — the pastimes of Śrī Caitanya Mahāprabhu; kahe — speaks; śune — listens; rātri-dine — day and night.

TRANSLATION

Jagadānanda's coming pleased mother Śacī very much. As he talked of Lord Caitanya Mahāprabhu, she listened day and night.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness