Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.100

ei-mate raghunātha āilā nīlācale

prabhura caraṇe yāñā mililā kutūhale

SYNONYMS

ei-matein this way; raghunāthaRaghunātha Bhaṭṭa; āilā — came; nīlācaleto Jagannātha Purī; prabhura caraṇeto the lotus feet of Śrī Caitanya Mahāprabhu; yāñā — going; mililā — met; kutūhalein great delight.

TRANSLATION

Traveling in this way, Raghunātha Bhaṭṭa soon arrived at Jagannātha Purī. There he met Śrī Caitanya Mahāprabhu with great delight and fell at His lotus feet.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness