Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.116

svarūpa-ādi bhakta-ṭhāñi ājñā māgiyā

vārāṇasī āilā bhaṭṭa prabhura ājñā pāñā

SYNONYMS

svarūpa-ādi — headed by Svarūpa Dāmodara Gosvāmī; bhakta-ṭhāñi — from the devotees; ājñā māgiyā — asking permission; vārāṇasī āilā — returned to Vārāṇasī; bhaṭṭaRaghunātha Bhaṭṭa; prabhura — of Śrī Caitanya Mahāprabhu; ājñā pāñā — getting permission.

TRANSLATION

After taking permission from Śrī Caitanya Mahāprabhu and all the devotees, headed by Svarūpa Dāmodara, Raghunātha Bhaṭṭa returned to Vārāṇasī.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness