Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.122

eta bali' prabhu tāńre ālińgana kailā

prabhura kṛpāte kṛṣṇa-preme matta hailā

SYNONYMS

eta bali' — saying this; prabhuŚrī Caitanya Mahāprabhu; tāńreRaghunātha Bhaṭṭa; ālińgana kailā — embraced; prabhura — of Śrī Caitanya Mahāprabhu; kṛpāte — by the mercy; kṛṣṇa-premein love of Kṛṣṇa; matta hailā — became enlivened.

TRANSLATION

After saying this, Śrī Caitanya Mahāprabhu embraced Raghunātha Bhaṭṭa, and by the Lord's mercy Raghunātha was enlivened with ecstatic love for Kṛṣṇa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness