Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.50

'mukunda sarasvatī' nāma sannyāsī mahājane

eka bahirvāsa teńho dila sanātane

SYNONYMS

mukunda sarasvatīMukunda Sarasvatī; nāma — named; sannyāsīa sannyāsī; mahā-janea great personality; eka — one; bahirvāsa — outward covering; teńhohe; dila — gave; sanātaneto Sanātana Gosvāmī.

TRANSLATION

Previously, a great sannyāsī named Mukunda Sarasvatī had given Sanātana Gosvāmī an outer garment.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness