Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.66

jagadānanda-paṇḍita tabe ājñā māgilā

sanātana prabhure kichu bheṭa-vastu dilā

SYNONYMS

jagadānanda-paṇḍitaJagadānanda Paṇḍita; tabe — at that time; ājñā māgilā — asked permission; sanātanaSanātana Gosvāmī; prabhure — for Śrī Caitanya Mahāprabhu; kichu — some; bheṭa-vastu — gifts; dilā — presented.

TRANSLATION

When Sanātana Gosvāmī granted permission for Jagadānanda to return to Jagannātha Purī, he gave Jagadānanda some gifts for Lord Caitanya Mahāprabhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness