Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.77

jagadānandera āgamane sabāra ullāsa

ei-mate nīlācale prabhura vilāsa

SYNONYMS

jagadānandera — of Jagadānanda Paṇḍita; āgamane — upon the return; sabāra ullāsa — everyone was jubilant; ei-matein this way; nīlācale — at Jagannātha Purī; prabhura — of Śrī Caitanya Mahāprabhu; vilāsa — pastime.

TRANSLATION

When Jagadānanda Paṇḍita returned from Vṛndāvana, everyone was jubilant. Thus Śrī Caitanya Mahāprabhu enjoyed His pastimes while residing at Jagannātha Purī.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness