Antya-līlāChapter 14: Lord Śrī Caitanya Mahāprabhu's Feelings of Separation from Kṛṣṇa

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 14.3

jaya jaya nityānanda caitanya-jīvana

jayādvaitācārya jaya gaura-priyatama

SYNONYMS

jaya jaya — all glories; nityānandato Lord Nityānanda; caitanya-jīvana — the life of Śrī Caitanya Mahāprabhu; jaya — all glories; advaita-ācāryato Advaita Ācārya; jaya — all glories; gaura-priya-tama — very, very dear to Śrī Caitanya Mahāprabhu.

TRANSLATION

All glories to Lord Nityānanda, who is Śrī Caitanya Mahāprabhu's very life! And all glories to Advaita Ācārya, who is extremely dear to Śrī Caitanya Mahāprabhu!

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness