Antya-līlāChapter 17: The Bodily Transformations of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 17.10

ācambite śunena prabhu kṛṣṇa-veṇu-gāna

bhāvāveśe prabhu tāhāń karilā prayāṇa

SYNONYMS

ācambite — suddenly; śunena — hears; prabhuŚrī Caitanya Mahāprabhu; kṛṣṇa-veṇu — of Kṛṣṇa's flute; gāna — the vibration; bhāva-āveśein ecstatic emotion; prabhuŚrī Caitanya Mahāprabhu; tāhāń — there; karilā prayāṇa — departed.

TRANSLATION

Suddenly, Śrī Caitanya Mahāprabhu heard the vibration of Kṛṣṇa's flute. Then, in ecstasy, He began to depart to see Lord Kṛṣṇa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness