Antya-līlāChapter 17: The Bodily Transformations of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 17.4

eka-dina prabhu svarūpa-rāmānanda-sańge

ardha-rātri gońāilā kṛṣṇa-kathā-rańge

SYNONYMS

eka-dina — one day; prabhuŚrī Caitanya Mahāprabhu; svarūpa-rāmānanda-sańge — with Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; ardha-rātri — half the night; gońāilā — passed; kṛṣṇa-kathā — of discussing Kṛṣṇa's pastimes; rańgein the matter.

TRANSLATION

In the company of Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya, Śrī Caitanya Mahāprabhu once passed half the night talking about the pastimes of Lord Kṛṣṇa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness